साधना

Your Spiritual Journey

श्री बगलामुखी हृदय स्तोत्र || Shri Baglamukhi Hridaya Stotram || Bagla Hridaya Stotra

वन्देऽहं देवीं पीतभूषणभूषिताम् ।
तेजोरुपमयीं देवीं पीततेजः स्वरुपिणीम् ।। १ ।।
गदाभ्रमणभिन्नाभ्रां भ्रकुटीभीषणाननाम् ।
भीषयन्तीं भीमशत्रून् भजे भव्यस्य भक्तिदाम् ।। २ ।।
पूर्ण-चन्द्रसमानास्यां पीतगन्धानुलेपनाम् ।
पीताम्बरपरीधानां पवित्रामाश्रयाम्यहम् ।। ३ ।।
पालयन्तीमनुपलं प्रसमीक्ष्याऽवनीतले ।
पीताचाररतां भक्तां स्ताम्भवानीं भजाम्यहम् ।। ४ ।।
पीतपद्मपदद्वन्द्वां चम्पकारण्य रुपिणीम् ।
पीतावतंसां परमां वन्दे पद्मजवन्दिताम् ।। ५ ।।
लसञ्चारुसिञ्जत्सुमञ्जीरपादां चलत्स्वर्णकर्णावतंसाञ्चितास्याम् ।
वलत्पीतचन्द्राननां चन्द्रवन्द्यां भजे पद्मजादीड्यसत्पादपद्माम् ।। ६ ।।
सुपीताभयामालया पूतमन्त्रं परं ते जपन्तो जयं संलभन्ते ।
रणे रागरोषाप्लुतानां रिपूणां विवादे बलाद्वैरकृद्-घातमातः ।। ७ ।।
भरत्पीतभास्वत्प्रभाहस्कराभां गदागञ्जितामित्रगर्वां गरिष्ठाम् ।
गरीयोगुणागारगात्रां गुणाढ्यां गणेशादिगम्यां श्रये निर्गुणाड्याम् ।। ८ ।।
जना ये जपन्त्युग्रबीजं जगत्सु परं प्रत्यहं ते स्मरन्तः स्वरुपम् ।
भवेद् वादिनां वाङ्मुखस्तम्भ आद्ये जयो जायते जल्पतामाशु तेषाम् ।। ९ ।।
तव ध्याननिष्ठाप्रतिष्ठात्मप्रज्ञावतां पादपद्मार्चने प्रेमयुक्ताः ।
प्रसन्ना नृपाः प्राकृताः पण्डिता वा पुराणादिगा दासतुल्या भवन्ति ।। १० ।।
नमामस्ते मातः कनक-कमनीयाङ्घ्रीजलजम् ।
बलद्विद्युद्वर्णं घन-मितिर-विध्वंस-करणम् ।।
भवाब्धौ मग्नात्मोत्तरणकरणं सर्वशरणम् ।
प्रपन्नानां मातर्जगति बगले दुःखदमनम् ।। ११ ।।
ज्वलज्ज्योत्स्ना रत्नाकरमणिविभुषिक्तांक भवनम् ।
स्मरामस्ते धाम स्मरहरहरीन्द्रेन्दुप्रमुखैः ।।
अहोरात्रं प्रातः प्रणयनवनीयं सुविशदम् ।
परं पीताकारं परिचितमणिद्वीपवसनम् ।। १२ ।।
वदामस्ते मातः श्रुतिसुखकरं नाम ललितम् ।
लसन्मात्रावर्णं जगति बगलेति प्रचरितम् ।
चलन्तस्तिष्ठन्तो वयमुपविशन्तोऽपि शयने ।
भजामोयच्छ्रेयो दिवि दूरवलभ्यं दिविषदाम् ।। १३ ।।
पदार्चायां प्रीतिः प्रतिदिनमपूर्वा प्रभवतु ।
यथा ते प्रासन्न्यं प्रतिपलमपरक्ष्यं प्रणमताम् ।।
अनल्पं तन्मातर्भवति भृतभक्तया भवतु नो ।
दिशातः सद्-भक्तिं भुवि भगवतां भूरि भवदाम् ।। १४ ।।
मम सकलरिपूणां वाङ्मुखे स्तम्भयाशु ।
भगवति रिपुजिह्वां कीलय प्रस्थतुल्याम् ।।
व्यवसितखलबुद्धिं नाशयाऽऽशु प्रगल्भाम् ।
मम कुरु बहुकार्यं सत्कृपेऽम्ब प्रसीद ।। १५ ।।
व्रजतु मम रिपुणां सद्यनि प्रेतसंस्था ।
करधृतगदया तान् घातयित्वाऽऽशु रोषात् ।।
सधनवसनधान्यं सद्म तेषां प्रदह्य ।
पुनरपि बगला स्वस्थानमायातु शीघ्रम् ।। १६ ।।
करघृतुरिपुजिह्वा पीडनव्यग्रहस्तां ।
पुनरपि गदया तांस्ताडयन्तीं सुतन्त्राम् ।।
प्रणतसुरगणानां पालिकां पीतवस्त्रां ।
बहुबलबगलान्तां पीतवस्त्रां नमामः ।। १७ ।।
हृदयवचनकायः कुर्वतां भक्तिपुञ्जं ।
प्रकटति करुणार्द्रा प्रीणती जल्पतीति ।।
धनमथ बहुधान्यं पुत्रपौत्रादिवृद्धिः ।
सकलमपि किमेभ्यो देयमेवं त्ववश्यम् ।। १८ ।।
तव चरणसरोजं सर्वदा सेव्यमानं ।
द्रुहिणहरिहराद्यैर्देववृन्दैः शरण्यम् ।।
मृदुलमपि शरं ते शर्म्मदं सूरिसेव्यं ।
वयमिह करवामो मातरेतद् विधेयम् ।। १९ ।।
।। फल-श्रुति ।।
बगलाहृदयस्तोत्रमिदं भक्तिसमन्वितः ।
पठेद् यो बगला तस्य प्रसन्ना पाठतो भवेत् ।। २० ।।
पीता ध्यान परो भक्तो यः श्रृणोत्यविकल्पत ।
निष्कल्मषो भवेन् मर्त्यो मृतो मोक्षमवाप्नुयात् ।। २१ ।।
आश्विनस्य सिते पक्षे महाष्टम्यां दिवानिशम् ।
यस्त्विदं पठते प्रेम्णा बगलाप्रीतिमेति सः ।। २२ ।।
देव्यालये पठन् मर्त्यो बगलां ध्यायतीश्वरीम् ।
पीतवस्त्रावृतो यस्तु तस्य नश्यन्ति शत्रवः ।। २३ ।।
पीताचाररतो नित्यं पीतभूषां विचिन्तयन् ।
बगलां यः पठेन् नित्यं हृदयस्तोत्रमुत्तमम् ।। २४ ।।
न किञ्चिद्दुर्लभं तस्यदृश्यते जगतीतले ।
शत्रवो ग्लानिर्मायान्ति तस्य दर्शनमात्रतः ।। २५ ।।
श्रीरुद्र-यामले उत्तर-खण्डे बगला-पटले श्रीबगलाहृदयम् ।।

Leave a Reply

Your email address will not be published. Required fields are marked *