साधना

Your Spiritual Journey

शिव द्वादश ज्योतिर्लिङ्ग स्तोत्रम् – Shiva Dwadasa Jyotirlinga Stotram

सौराष्ट्रे सोमनाथंच श्री शैले मल्लिकार्जुनम् |

उज्जयिन्यां महाकालमोंकारममलेश्वरम् ||

परल्यां वैद्यनाथं च डाकिन्यां भीम शंकरम् |
सेतुबन्धे तु रामेशं नागेशं दारुका बने ||
वाराणस्या तु वश्वेशं त्र्यम्बकं गौतमी तटे |

हिमालये तु केदारं घुशमेशं च शिवालये ||

एतानि ज्योतिर्लिंगानि सायं प्रात: पठेन्नर:|

सप्त जन्म कृतं पापं स्मरणेन विनश्यति ||

Leave a Reply

Your email address will not be published. Required fields are marked *