Tuesday, October 3, 2023
HomeMantrasश्री शिव पञ्चरत्नम् स्तुति Shiva Panchratnam Stuti

श्री शिव पञ्चरत्नम् स्तुति Shiva Panchratnam Stuti

॥ श्रीशिवपञ्चरत्नस्तुती शिवमहापुराणे ॥

श्रीकृष्ण उवाच –

मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजम् ।

भक्तचिन्तितसिद्धिदानविचक्षणं कमलेक्षणम् ।

भुक्तिमुक्तिफलप्रदं भवपद्मजाऽच्युतपूजितम् ।

कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ १॥

वित्तदप्रियमर्चितं कृतकृच्छ्रतीव्रतपश्चरैः ।

मुक्तिकामिभिराश्रितैर्मुनिभिर्दृढामलभक्तिभिः ।

मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनाम् ।

कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ २॥

कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै ।

यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् ।

रक्तभुग्गणनाथहृद्भ्रमराञ्चिताङ्घ्रिसरोरुहम् ।

कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ३॥

नक्तनाथकलाधरं नगजापयोधरनीरजा-

लिप्तचन्दनपङ्ककुङ्कुमपङ्किलामलविग्रहम् ।

शक्तिमन्तमशेषसृष्टिविधायकं सकलप्रभुम् ।

कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ४॥

रक्तनीरजतुल्यपादपयोजसन्मणिनूपुरम् ।

पत्तनत्रयदेहपाटनपङ्कजाक्षशिलीमुखम् ।

वित्तशैलशरासनं पृथुशिञ्जिनीकृततक्षकम् ।

कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ५॥

॥ फलश्रुतिः॥

यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः ।

प्रातरेव मया कृतं निखिलाघतूलमहानलम् ।

तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपाबलात् ।

ते महेश्वर शङ्कराखिल विश्वनायक शाश्वत ॥ ६॥

॥ इति श्रीशिवमहापुराणे च्युतपुरीमाहात्म्ये श्रीकृष्ण कृत श्रीशिवपञ्चरत्नस्तुतिः सम्पूर्णम् ॥

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments

C G Suprasanna on Vijayraghav Mandir, Ayodhya
Peddinti Devaraju on Nilavanti : The book of Mysteries
Premswarup yadav on Nilavanti : The book of Mysteries
P.chandrasekaran on Hindu temples in Switzerland
Muhamad on Soma
Muhamad on Soma
muhamadsofyansanusi28@gmail.com on Soma
Pankajkumar Shinde on Nilavanti : The book of Mysteries
Ashwath shah on Mahabharat- Story or Truth
Shubhra lokhandr on Nilavanti : The book of Mysteries
Aditya Sharma on Mahabharat- Story or Truth
Aditya Sharma on Mahabharat- Story or Truth
prachi chhagan patil on Nilavanti : The book of Mysteries
Prateek the vedantist on Shivleelamrut 11 Adhyay
Prateek the vedantist on Shivleelamrut 11 Adhyay
Voluma on Brihaspati
Vinayak anil lohar on Sirsangi Kalika Temple
Skip to toolbar