Tuesday, October 3, 2023
HomeMantrasध्रुव कृत भगवत स्तुति - Druv krut Vishnu stuti

ध्रुव कृत भगवत स्तुति – Druv krut Vishnu stuti

यॊऽन्तः प्रविश्य मम वाचमिमां प्रसुप्ताम् सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।

अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमॊ भगवतॆ पुरुषाय तुभ्यम् ॥ १ ॥

एकस्त्वमॆव भगवन्निदमात्मशक्त्या मायाख्ययॊरुगुणया महादाद्यशॆषम् ।

सृष्ट्वानुविश्य पुरुषस्तदसद्गुणॆषु नानॆव दारुषु विभावसुवद्विभासि ॥ २ ॥

त्वद्दत्तया वयुनयॆदमचष्ट विश्वम् सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।

तस्यापवर्ग्यशरणं तव पादमूलम् विस्मर्यतॆ कृतविदा कथमार्तबन्धॊ ॥ ३ ॥

नूनं विमुष्टमतयस्तव मायया तॆ यॆ त्वां भवाप्ययविमॊक्षणमन्यहॆतॊः ।

अर्चन्ति कल्पकतरुं कुणपॊपभॊग्य-मिच्छन्ति यत्स्पर्शजं निरयॆऽपि नृणाम् ॥ ४ ॥

या निर्वृतिस्तनुभृतां तव पादपद्म-ध्यानात् भवज्जनकथाश्रवणॆन वा स्यात् ।

सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किं त्वन्तकासि लुलितात् पततां विमानात् ॥ ५ ॥

भक्तिं मुहुः प्रवहतां त्वयि मॆ प्रसङ्गॊ भूयादनन्त महताममलाशयानाम् ।

येनाञ्जसॊल्बणमुरुव्यसनं भवाब्धिम् नॆष्यॆ भवद्गुणकथामृतपानमत्तः ॥ ६ ॥

तॆ न स्मरन्त्यतितरां प्रियमीश मर्त्यम् यॆ चान्वदः सुतसुहृद्गृहवित्तदाराः ।

ते त्वब्जनाभ भवदीय पदारविन्द-सौगन्ध्यलुब्धहृदयॆषु कृतप्रसङ्गाः ॥ ७ ॥

तिर्यङ्नगद्विजसरीसृपदॆवदैत्य-मर्त्यादिभिः परिचितं सदसद्विशॆषम् ।

रूपं स्थविष्ठमज तॆ महदाद्यनॆकम् नातः परं परम वॆद्मि न यत्र वादः ॥ ८ ॥

कल्पान्त एतदखिलं जठरॆण गृह्णन् शॆतॆ पुमान् स्वदृगनन्तसखस्तदङ्कॆ ।

यन्नाभिसिन्धुरुहकाञ्चनलॊकपद्म-गर्भॆ द्युमान् भगवतॆ प्रणतोऽस्मि तस्मै ॥ ९ ॥

त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः ।

यद्बुध्यवस्थितिमखण्डितया स्वदृष्ट्या द्रष्टा स्थितावधिमखॊ व्यतिरिक्त आस्सॆ ॥ १० ॥

यस्मिन् विरुद्धगतयॊ ह्यनिशं पतन्ति विद्यादयॊ विविध शक्तयः आनुपूर्व्यात् ।

तत् ब्रह्म विश्वभवमॆकमनन्तमाद्यम् आन्दमात्रमविकारमहं प्रपद्यॆ ॥ ११ ॥

सत्याशिषो हि भगवंस्तव पादप्द्म-माशीस्तथानुभजतः पुरुषार्थमूर्तॆः ।

अप्येवमर्य भगवान् परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरॊऽस्मान् ॥ १२ ॥

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments

C G Suprasanna on Vijayraghav Mandir, Ayodhya
Peddinti Devaraju on Nilavanti : The book of Mysteries
Premswarup yadav on Nilavanti : The book of Mysteries
P.chandrasekaran on Hindu temples in Switzerland
Muhamad on Soma
Muhamad on Soma
muhamadsofyansanusi28@gmail.com on Soma
Pankajkumar Shinde on Nilavanti : The book of Mysteries
Ashwath shah on Mahabharat- Story or Truth
Shubhra lokhandr on Nilavanti : The book of Mysteries
Aditya Sharma on Mahabharat- Story or Truth
Aditya Sharma on Mahabharat- Story or Truth
prachi chhagan patil on Nilavanti : The book of Mysteries
Prateek the vedantist on Shivleelamrut 11 Adhyay
Prateek the vedantist on Shivleelamrut 11 Adhyay
Voluma on Brihaspati
Vinayak anil lohar on Sirsangi Kalika Temple
Skip to toolbar