साधना

Your Spiritual Journey

माँ बगलामुखी पञ्जर न्यास स्तोत्र Maa Baglamukhi Panjar Nyas Stotra

Bagalamukhi sadhana is 8th among the great Mahavidyas. It is used to destroy your enemies and destroy any black magic they might have performed on you. This is called “stambhan” in tantra. Bagalamukhi is the great Goddess of Tantra and this mantra is a protection spell when done correctly.

माँ बगलामुखी पञ्जर न्यास स्तोत्र || Maa Baglamukhi Panjar Nyas Stotram

बगला पूर्वतो रक्षेद् आग्नेय्यां च गदाधरी।

पीताम्बरा दक्षिणे च स्तम्भिनी चैव नैऋते ।।1।।

जिह्वाकीलिन्यतो रक्षेत् पश्चिमे सर्वदा हि माम्।

वायव्ये च मदोन्मत्ता कौवेर्यां च त्रिशूलिनी ।।2।।

ब्रह्मास्त्रदेवता पातु ऐशान्यां सततं मम।

संरक्षेन् मां तु सततं पाताले स्तब्धमातृका ।।3।।

ऊर्ध्वं रक्षेन् महादेवी जिह्वा-स्तम्भन-कारिणी।

एवं दश दिशो रक्षेद् बगला सर्व-सिद्धिदा ।।4।।

एवं न्यास-विधिं कृत्वा यत् किञ्चिज्जपमाचरेत्।

तस्याः संस्मरेणादेव शत्रूणां स्तम्भनं भवेत् ।।5।।

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version