साधना

Your Spiritual Journey

श्री शिव बिल्वाष्टकम Shiva Bilvashtakam Stotram

Shiva Bilvashtakam Stotram mantras are to be used only when you are offering Bilva leaves to Lord Shiva.

त्रिदलं त्रिगुणाकारं त्रिनॆत्रं च त्रियायुधं

त्रिजन्म पापसंहारम् ऎकबिल्वं शिवार्पणं

त्रिशाखैः बिल्वपत्रैश्च अच्चिद्रैः कॊमलैः शुभैः

तवपूजां करिष्यामि ऎकबिल्वं शिवार्पणं

कॊटि कन्या महादानं तिलपर्वत कॊटयः

काञ्चनं क्षीलदानॆन ऎकबिल्वं शिवार्पणं

काशीक्षॆत्र निवासं च कालभैरव दर्शनं

प्रयागॆ माधवं दृष्ट्वा ऎकबिल्वं शिवार्पणं

इन्दुवारॆ व्रतं स्थित्वा निराहारॊ महॆश्वराः

नक्तं हौष्यामि दॆवॆश ऎकबिल्वं शिवार्पणं

रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तधा

तटाकानिच सन्धानम् ऎकबिल्वं शिवार्पणं

अखण्ड बिल्वपत्रं च आयुतं शिवपूजनं

कृतं नाम सहस्रॆण ऎकबिल्वं शिवार्पणं

उमया सहदॆवॆश नन्दि वाहनमॆव च

भस्मलॆपन सर्वाङ्गम् ऎकबिल्वं शिवार्पणं

सालग्रामॆषु विप्राणां तटाकं दशकूपयॊः

यज्नकॊटि सहस्रस्च ऎकबिल्वं शिवार्पणं

दन्ति कॊटि सहस्रॆषु अश्वमॆध शतक्रतौ

कॊटिकन्या महादानम् ऎकबिल्वं शिवार्पणं

बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनं

अघॊर पापसंहारम् ऎकबिल्वं शिवार्पणं

सहस्रवॆद पाटॆषु ब्रह्मस्तापन मुच्यतॆ

अनॆकव्रत कॊटीनाम् ऎकबिल्वं शिवार्पणं

अन्नदान सहस्रॆषु सहस्रॊप नयनं तधा

अनॆक जन्मपापानि ऎकबिल्वं शिवार्पणं

बिल्वस्तॊत्रमिदं पुण्यं यः पठॆश्शिव सन्निधौ

शिवलॊकमवाप्नॊति ऎकबिल्वं शिवार्पणं

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Exit mobile version